SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ५५. ४८० ५८,५९ ११३ ६१. परिशिष्टम् -५ कपित्थकुमुदाभ्यां च मृणालात् कर्दमात् पयः। शालूककरीपेभ्यश्च हिरण्याद् रूढदेशके ॥ करणं खलु सर्वत्र कर्तृव्यापारगोचरः। तिरोदधाति कर्तारं प्राधान्यं तन्निबन्धनम् ॥ कर्ता यश्च करोति सः॥ कर्तृकर्मव्यवहितामसाक्षाद् धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ कर्तृकर्माधिकरणं करणं सम्प्रदग्नकम् । अपादानं च सन्देहे परं पूर्वेण बाध्यते॥ कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया। अस्यासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया॥ काकेभ्यो रक्ष्यतामन्नमिति बालोऽपि चोदितः। उपघातस्य प्राधान्याच्छागेभ्यः किन्न रक्षति ॥ कारकाव्यवधानेन क्रियानिष्पत्तिकारणम् । यद् वै विवक्षितं तेषु करणं तत् प्रकीर्तितम् ॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहमभृत् ॥ हन्यते कार्यो॥ कालाध्वभावदेशानामन्तभूतक्रियान्तरैः । सर्वैरकर्मकोंगे कर्मत्वमुपजायते ॥ कालावभावा मन्तव्याः कर्मसंज्ञा झकर्मणाम् । देशश्चाकर्मणां योगे कर्मसंज्ञो भवेदिति ॥ कुन्त्यवन्तिकुरुपाण्डु अभेदाच्च स्त्रियां सदा। नापत्यप्रत्ययो दृष्टः कुन्त्यवन्ती कुरूरिति । कृञाकामिकंसकुम्भेषु समासेऽयमतः परः। अनुत्तरे कुहाको स्करादिषु लक्ष्यतः॥ कृत्तिकासु विशाखासु मघासु भरणीषु च॥ ४४३ ६२. ६३. ३०३ ६४. कायिणा १७९ ७५, ७९ ६७. ६८. ४०९ ६९. ४३८
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy