SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ ક્TM ४० ४२ ४३. ४४. ४५. ४६. ४७. ४८. ४९. ५०. ५१. ५२. ५३. ५४. कातन्त्रव्याकरणम् उपायमात्रं नानात्वं समूहस्त्वेक एव सः । संबोधनोपायाः भिन्नाः पुरुषेष्वनवस्थिताः॥ उल्मुकानीव मे स्वा हि ज्ञातयो भरतर्षभ ! । ऊस्यद्भिश्च ऋत्विगग्निहोत्रं गुणकालसमाविष्टं द्वयमेव एकदा तूभयप्राप्तौ कर्मण्येव स्यादिस्वरूपस्य विधिना अकाकारप्रयोगे तु षष्ठी एवं विभक्तिसत्त्वेऽत्र लोपस्यैव तदभावे विभक्तिश्च तल्लोपश्च एवं मासमिति श्रुतौ । विधीयते ! कर्तरि । स्यादुभयोरपि ॥ विधेयता । न ऐकार्थ्यं शब्दानां ओषध्यः फलपाकान्ता वृक्षाः औदासीन्येन यत् प्राप्तं यच्च पुनरागमः । उपजातोऽस्य निवर्तते ॥ एवमन्येऽनुसर्तव्याः संज्ञाशब्दा तद्धिताः । न व्युत्पाद्या लोकसिद्धाः कस्तान् कार्त्स्न्येन वक्ष्यति ॥ पृथगर्थानां वृत्तिं युक्तार्थतां विदुः । शक्तिवैचित्र्यात् तत् समासादिषु लोपश्च विकारश्च हि संज्ञान्तरैरनाख्यातं औपश्लेषिको आधारस्त्रिविधो ज्ञेयः कटे शेते कुमारोऽसौ वटे तिलेषु विद्यते तैलं युद्धे विधीयते ॥ पुष्पफलान्विताः ॥ कर्तुरनीप्सितम् । यच्चान्यपूर्वकम् ॥ कर्म वैषयिकश्चाभिव्यापक एव च। कटाकाशतिलादिषु ॥ गावः सुशेरते । हृदि ब्रह्मामृतं परम् । संनह्यते धीरोऽङ्गुल्यग्रे करिणां शतम् ॥ कथं न्वमी सन्ततमस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ॥ कदाचित् कः प्रयोगोऽस्ति गोः शुक्लो गुण इत्ययम् । तेनैवमादिशब्देषु समासोऽपि निषिध्यते ॥ २५५ ३०५ ३७२ २०४ २७२ २७२ स्मृतम् ॥ २७०,२७३ २२७ १९,२१ ७२ ६२ ६४ २९६ ३३६
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy