SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ૩૮૪ ७०. ७१. ७२. ७३. ७४. ७५. ७६. ७७. ७८. ७९. ८०. ८१. ८२. ८३. ८४. कातन्त्रव्याकरणम् क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् । तादात्म्येन भवेदेष समासः कर्मधारयः ॥ गम्यते । क्रियाकृतविशेषाणां सिद्धिर्यत्र न दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते ॥ क्रियाया द्योतका नेमे संबन्धस्य न वाचकाः । नापि क्रियान्तरापेक्षाः संबन्धस्य तु भेदकाः ॥ क्रियावच्छेदकं यस्य फलं कर्त्रा विवक्षितम् । तदेव कर्मधातुस्तु फलानुक्तावकर्मकः ॥ क्रियाश्रयो हि कर्ता वा कर्म चेति व्यवस्थितम् । तयोरन्यतरद्वारा क्रियाधारस्य संज्ञिता ॥ क्वचिज्जातिः क्वचिद् व्यक्तिः पाणिनेस्तूभयं मतम् ॥ गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदयः । समस्यते गतिस्तत्र आ गमिष्ठा इति निदर्शनम् ॥ गुण इति वृद्धिर्वाच्या सुहृदेव सुबन्धुकः । अवधारणपूर्वपदः 11 गृणद्भ्योऽनुगृणन्त्यन्ये कृतार्था नैव गौणमुख्यार्थवाचित्वाच्छब्दो वा स स तत्र नाश्रितो यस्मात् पुंवद्भावः प्रवर्तते ॥ ग्रामान्त उपशल्यं स्यात् सीमसीमे स्त्रियामुभे ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुअरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ टाभ्यांभितस्तृतीया स्यात् करणे कर्तरीरिता । स्वौजसः ः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ॥ तत्पुरुषादिकसंज्ञैर्निर्दिष्टः षडूविधः सोऽपि ॥ तत् प्राहुः सप्तविधं पदकारकसंयुतं प्रथितसाध्यम् । निर्देश: सम्प्रदानापादानप्रभृतिसंज्ञाभिः ॥ मद्विधाः ॥ तथोच्यते । ३१८ ७३, ७७ १४६ ८१ ६१ १२४ २६५ ३१९ ४८ ३९१ १३४ १२९, १३५ १०६ ३१८,३२४ ३९
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy