SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ५०२ कातन्त्रव्याकरणम् [समीक्षा] 'इत, इह, इदानीम्' शब्दरूपों के साधनार्थ दोनों ही शाब्दिकाचार्यों ने 'इदम्' शब्द को 'इ' आदेश किया है । पाणिनि ने सवदिशार्थ शकारानुबन्ध की भी योजना की है - "इदम इश्" (अ० ५/३/३)। [रूपसिद्धि] १. इतः । अस्माद् इति । इदम् +ङसि +तस् । ‘इदम्' शब्द से “पञ्चम्यास्तस्" (२/६/२८) सूत्र से 'तस्' प्रत्यय, प्रकृत सूत्र से इदम् को 'इ' आदेश तथा सकार को विसगदिश । २. इह । अस्मिन् इति | इदम् +ङि +ह । इदम् शब्द से “इदमो हः” (२/६/ ३०) सूत्र द्वारा सप्तम्यर्थ' में 'ह' प्रत्यय तथा प्रकृत सूत्र से इदम् को इ आदेश । ३. इदानीम् । अस्मिन् (काले) इति । इदम् +ङि +दानीम् । इदम् शब्द से सप्तम्यर्थ में "इदमो ह्यधुनादानीम्' (२/६/३५) द्वारा 'दानीम्' प्रत्यय तथा प्रकृत सूत्र से इदम् को इ आदेश ||३९१। ३९२ .रथोरेतेत् [२।६।२६] [सूत्रार्थ] रेफ तथा थकार के परवर्ती होने पर 'इदम्' शब्द के स्थान में ‘एत' तथा 'इत्' आदेश होते हैं ।।३९२। [दु० वृ०] रथोः परत इदम् ‘एत-इत्' इत्येतौ प्राप्नोति यथासङ्ख्यम् । एतर्हि, इत्थम् ।। ३९२ | [दु० टी०] रथोः । तेषु विभक्तिसंज्ञकेषु विषयभूतेषु यौ रेफथकारौ तयोः परत इत्यर्थः । एत इत्यकारान्तव्याख्यानाद् अविभक्तिनिर्देश इतोऽस्वरप्रतिपत्त्यर्थ एव | पूर्वस्यापवादोऽयम् ।। ३९२। [क० च०] रथो० । एतदित्यादेशद्वयमेव । “अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्च" (४।६।९) इति ज्ञापकात् । एतेताविति सविभक्तिनिर्देशो न कृतः, इ स्वरत्वं सस्वरत्वं वेति सन्देहात् । पूर्वस्यापवादोऽयम् ।। ३९२ ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy