SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः ५०१ [विशेष वचन ] १. बहुशब्दोऽत्र संख्यावचनः सर्वनामसाहचर्यात् (दु० वृ०) । २. एतदपि परग्रहणं सुखार्थम्, प्रत्ययत्वात् परकत्वं सिद्धमेव ( दु० टी० ) । ३. परत्वमनूद्य हि विभक्तिसंज्ञा विधीयते, न ह्यनुत्पन्नस्य सञ्ज्ञास्तीति । ४. बहुशब्दः संख्यावचनोऽस्ति विपुलवचनश्च (दु० टी० ) || ३९० | ३९१ . तत्रेदमिः [२।६।२५ ] [सूत्रार्थ] ‘तस्’ आदि विभक्तिसंज्ञक प्रत्ययों के पर में रहने पर 'इदम्' के स्थान में 'इ' आदेश होता है || ३९१ | [दु० वृ०] तेषु विभक्तिसंज्ञकेषु इदम् इकारो भवति । इतः, इह, इदानीम् ।। ३९१ । [दु० टी०] तत्रे० । अभेदनिर्देशाद् इदम्शब्दः केवलोऽप्यग्युक्तोऽ पीकाररूपेण विवर्तत एव । आदेशबादी त्वाह - इदमः प्रसङ्गे य इकारः स इदमित्युपचारान्न ज्ञापकम् “इतो लोपोऽभ्यासस्य " (३/३/३८) इति सवदिशं प्रति अर्थवशाद् विभक्तिविपरिणामोऽपि गरीयान् इति तत्रग्रहणम् । आदेशाद् विभक्तिलोपो निःसन्देहार्थः ।। ३९१ | [क० च०] तत्रे० | 'अर्थवशाद् विभक्तिविपरिणामो गरीयान्' (का० परि० २५) इति तत्रग्रहणम् । अभेदनिर्देशादिदम्शब्दः केवलोऽगयुक्तोऽपि इकाररूपेण वर्तत एव । 'इ' इति लुप्तप्रथमैकवचनं पदम् । आदेशाद् विभक्तिलोपो निःसन्देहार्थः इति टीकाकृतोक्तम् ।। ३९१ ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy