SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ५०३ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [समीक्षा] 'एतर्हि - इत्थम्' प्रयोगों के साधनार्थ पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने इदम् को ‘एत' तथा 'इत्' आदेश किए हैं । पाणिनि का सूत्र है – “एतेतौ रथोः" (अ० ५।३।४) । कातन्त्रकार ने 'एतेत्' पाठ असन्देहार्थ किया है, अन्यथा 'इत्' आदेश अकारान्त है या तकारान्त यह सन्देह हो सकता था । [रूपसिद्धि] १. एतर्हि । अस्मिन् इति । इदम् +ङि +र्हि । “इदमो मुधुनादानीम्” (२/६/ ३५) द्वारा इदम् शब्द से सप्तम्यर्थ में 'हि' प्रत्यय तथा प्रकृत सूत्र द्वारा इदम् को 'एत' आदेश । २. इत्थम् । अनेन प्रकारेण । इदम् +थमु +सि | "इदंकिम्भ्यां थमुः कार्यः' (२/ ६/३९) से प्रकार अर्थ में इदम् - शब्द से 'थमु' प्रत्यय, उकार अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र द्वारा इदम् का इत् आदेश, लिङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा "अव्ययाच्च" (२/४/४) सूत्र से सि प्रत्यय का लुक् ।। ३९२। ३९३ . तेषु त्वेतदकारताम् [२।६।२७] [सूत्रार्थ] विभक्तिसंज्ञक, तकारादि के पर में रहने पर एतद् शब्द के स्थान में अ' आदेश होता है ।।३९३। [दु० वृ०] तेषु तकारादिषु विभक्तिसंज्ञकेषु एतदकारतां प्राप्नोति । अतः, अत्र । तकारादिष्विति किम् ? एतथा ।।३९३ । [दु० टी०] तेषु० । अकारतां प्राप्नोतीत्युक्ते कथमेकदेशविकारो न स्यात् । नैवम्, असावकारभावं लभते यदि सर्वथा विक्रियते । अन्यथा भावप्रत्ययनिर्देशोऽनर्थक इति । अकारमन्तरेण च स्वभावो नास्तीत्यकार एव प्रवर्तते । यद्येवम्, "रैः" (२/३/१९) सूत्रे दुष्यति, तत्रापि भावप्रत्ययनिर्देशोऽस्त्येव । न तत्र साक्षाद् भावप्रत्ययो निर्दिष्टः किन्त्वधिकृतः । षष्ठी वा तत्र दर्शिता । अथवा अकारमापद्यत इति सम्बन्धः । भावप्रत्ययस्तु श्लोकपूरणाय । तकारादिष्विति । नायं तच्छब्दः पूर्ववस्तुपरामर्शी
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy