SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४२५ नामचतुष्टयाप्याये षष्ठस्तद्धितपादः कातन्त्रवृत्तिकार ने भी इसी अर्थ में गार्ग्य आदि शब्द सिद्ध किए हैं । 'जामदग्न्यः, पाराशर्यः' शब्द अपत्यार्थ में ही साधु माने जाते हैं। [विशेष वचन] १. यो गोत्रादिभूतो न भवति, यच्च पौत्राद्यपत्यं न भवति, तत्र "इणतः" (२/६/५) इणित्यर्थः (दु० टी०)। २. पूत्रोऽपि पौत्रादिकार्यकरणशीलत्वात् तथा व्यपदिश्यते (दु० टी०)। ३. गर्गादिराकृतिगण इति । गर्गादिप्रभृतिश्च गणपुस्तकेऽभियुक्तैर्वेदितव्य इत्यर्थः (वि० प०)। ४. अभिधानलक्षणा हि कृत्तद्धितसमासाः (क० च०)। [रूपसिद्धि १. गार्ग्यः । गर्गस्यापत्यम् । गर्ग + ङस् + ण्य +सि । प्रकृत सूत्र से ण्यप्रत्यय, "वृद्धिरादौ सणे" (२/६/४९) से आदि वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२/६/४४) से अकारलोप, लिङ्गसंज्ञा तथा विभक्तिकार्य । २. वात्स्यः। वत्सस्यापत्यम् । वत्स + ङ्स् + ण्य +सि। ण्यप्रत्यय, आदिवृद्धि, अकारलोप, लिङ्गसंज्ञा एवं विभक्तिकार्य । ३.जामदग्न्यः।जमदग्नेरपत्यम् | जमदग्नि + ङस् + ण्य +सि। यहाँ केवल अपत्य अर्थ में ही ण्यप्रत्यय होता है। ४. पाराशर्यः। पराशरस्यापत्यम् । पराशर + ङस् + ण्य +सि । पूर्ववत् यहाँ भी अपत्यार्थ में ण्यप्रत्यय ||३६८। ३३९. कुनादेरायनः स्मृतः [२/६/३] [सूत्रार्थ] गोत्रापत्य अर्थ में कुञादिगणपठित शब्दों से आयनण् प्रत्यय होता है ।।३६९ । [दु० वृ०] कुञादेर्गणाद् गोत्रादिभूतात् पौत्रादावेवापत्येऽभिधेये आयनण् भवति । ण्यश्च स्मृतस्तदन्तात् प्राङ् नडादेरबहुत्वेऽस्त्रियाम् । तदेतत् कथं स्मृतग्रहणस्येष्टविषयत्वात ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy