SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ४२६ कौशायन्यः, कौञ्जायन्यौ । ब्राध्नायन्यः, ब्राध्नायन्यौ । स्त्रियान्तु कौआयनी ? बहुत्वे च कौञ्जायनाः । नडादेस्तु नाडायनः । एवं चारायणः, मौजायनः । कुञ्जो नाम कश्चित् तस्यापत्यं कौञ्जिः । प्रथमापत्यं च कौजिः । कुनादिराकृतिगणः।।३६९। [दु० टी०] कुजा० । ण्यश्चेत्यादि । स एवान्तो यस्येति विग्रहः । तच्छब्देनायनण् उच्यते आयनणन्तादित्यर्थः । पाक्षिकी वृत्तिस्तु न स्यात् 'रूटिशब्दा हि तद्धिताः' इति स्मृतग्रहणस्येष्टत्वाद् वा आयनण् ण्यान्तोऽपत्यार्थमभिधत्ते तत्सन्नियोगेन ण्यस्य विधानात् । न च प्रत्येकमपत्यार्थो युज्यते ।प्राङ् नडादेरिति वक्तव्ये यद् वृत्तावादिग्रहणं तद्व्याप्त्यर्थम्, अन्यथा नडापेक्षया एकशब्दग्रहणमेव प्रतिपद्यते । अबहुत्वेऽस्त्रियामिति कुञ्जस्यापत्यं स्त्रीति विगृह्य आयनण्मात्रं तथा कुञ्जस्यापत्यानि बहूनीति विगृह्य कुञ्जस्य प्रथमापत्यं स्त्रीति विगृह्य इण् तदन्तादी-कौञ्जी | कुञ्जस्य प्रथमापत्यानि बहूनि स्त्रियः कौज्यः इति भवतिः। कुञादिः- कुञ्ज, ब्रन, बुध, शङ्ख, भस्मन्, गण, लोमन्, शठ, शाक, शुण्डा, शुभ्र, विपाश, स्कन्द (स्कम्भ), नड, चर, बक, मुञ्ज , इतिक, इतिका, उपक्, नमक, शलकु, शलङ्कञ्च, सप्तल, राजन्य, अग्निशर्मन्, वृषगण, प्राणनव, श्यामक, शावक, यावक, दास, दारु, दाश, मिश्रद्वीप, पिङ्गर, पिङ्गल, किङ्कर, किङ्कल, कातर, काश्य, काश्यप, काश्याङ्ग, काव्य, लाव्य, अज, अमुष्य, कृष्णरणौ ब्राह्मणवाशिष्ठे, अमित्र, निलिगुचित्र, कुमार, क्रोष्टु, क्रोष्टञ्च, क्रोष्टपत्, लोह, वर्ग, दुर्ग, स्तम्भ, कुस्तम्ब, दण्ड, शिंशपा, अग्र, तृण, अग्रहन्, शकट, सुमनस्, मिनत, कुशम्ब, मिशत्, युगन्धर, हंसक, दण्डिन्, हस्तिन्, पञ्चाल, चमसिन्, सुकृत्य, स्थिरक, ब्राह्मण, अश्वल, चटक, बदर, खरप, कासुक, कामुक, अध्वर, ब्रह्मदत्त, हरिताद्यण, उदुम्बर, (उडुम्बर), शोण, अलोह, दण्डप । गर्गादिभ्य इण् । शरद्वच्छुनकदर्भभार्गववात्स्याश्रयणेषु (वात्स्याग्रयणेषु) । पर्वतजीवन्तौ वा । द्रोणो वा । अश्व, अश्वन्, शङ्खविद्, पटुविद्, पटुरोहिन् । (पटुरोहित), खजूर, खर्जर, खाधव, पिञ्जल, भण्डित, हरित, तणित, प्रकृत, वामोद, क्षत्र, ग्रीवा, आकाश, काश, गोनाङ्क (गोनद्ध), अर्द्ध, श्ववन, वल, (वन), पाद, पद, चक्र,
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy