SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ प्र०-२८ ३३० कातन्त्रव्याकरणम् १३०. समीक्ष्य तन्त्राणि मया मुनीनां यदत्र भाष्यादिविरुद्धमुक्तम् । न तद् विमृश्यं कृतिभिर्मुनीनां साधारणी वाचि खलु प्रतिष्ठा ।। ३२० १३१. सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते ।। १७४,१८६ १३२. सर्वत्रेप्सितकार्येषु नतिरादौ प्रशस्यते ।। ११ १३३. सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् ।। १३४. सहेतुकमिहाशेषं लिखितं साधु सङ्गतम् । अतः शृण्वन्तु धीमन्तः कौतुकोत्तालमानसाः ।। १३५. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ।। १३६. साहचर्याच्चवर्गस्य क्विबन्तेन दृगादिना | अज्झलादौ न गत्वं स्याज्ज्ञापकं च सिजाशिषोः ।। १३७. सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः ।। १३८. सुराजितहियो यूनां तनुमध्यासते स्त्रियः । तनुमध्याः क्षरत् स्वेदमुराजितमुखेन्दवः ।। १३९. सुषामादिगणे पाठान्मूर्धन्यो गोष्पदे भवेत् । प्रतिष्कशे रथस्पायामपि चान्द्ररयं मतः ।। १४०. सूचीकटाहन्यायेन पूर्वं सन्धिर्निगद्यते | ततश्चतुष्टयः पश्चादाख्यातमिति सङ्गतिः।। १४१. सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महादानी सैष भीमो महाबलः ।। १४२. स्वकृतश्च परोक्तश्च पुराणोक्तश्च स त्रिधा | वाग्रूपोऽपि नमस्कार उत्तमाधममध्यमाः ।। २०९ ३१० ३१६ ११ २८०,३००
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy