SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३३५ प्र०-५ १० १७७ पप परिशिष्टम् -३ ११७. शेषो गतायाः प्रहरी निशाया आगामिनी यः प्रहरश्च तस्याः । दिनस्य चत्वार इमे च यामाः कालं बुधा ह्यद्यतनं वदन्ति ।। प्र०-३८ ११८. श्रीमत्रिलोचनकृताखिलपञ्जिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम् । निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः ।। १० ११९. श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमम् । संक्षेपाद् रचयिष्यामि कातन्त्रात् शार्ववर्मिकात् ।। १२०. श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः । आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ।। १२१. श्रुतिमात्रेण यत्रास्य तादर्थ्यमवसीयते । तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम् ।। १२२. श्लोकान्यमूनि दश पर्वतराजपुत्र्या ।। १२३. संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।। ३५,४४ १२४. संवर्धितः पितृभ्यां य एकः पुरुषशावकः। पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित् ।। प्र०-१४, २२७ १२५. संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा | विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम् ।। प्र०-२६,२९१ १२६. संहितैकपदे नित्या नित्या धातूपसर्गयोः । सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ।। ८५,१६१ १२७. सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः ।। प्र०-१ १२८. सन्ध्यादिक्रममादाय यत् कलापं विनिर्मितम् । मोदकं देहि देवेति वचनं तन्निदर्शनम् ।। १२९. समालम्बितकौपीनसत्करण्डकशोभिना । तृकाराकारदण्डेन धर्मावासमुपागतः ।।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy