SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ३ १४३. स्वरसन्धिर्व्यञ्जनसन्धिः प्रकृतिसन्धिस्तथैव च । अनुस्वारो विसर्गश्च सन्धिः स्यात् पञ्चलक्षणः ।। १४४. स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तथा त्यदादिः । अतो मिथः स्यादिह साहचर्यमर्यादया पर्यवसानमित्थम् ॥ १४५. ह्रस्वे ह्रस्वे तथा दीर्घे दीर्घे ह्रस्वे परस्परम् । सवर्णत्वं विजानीयात् तेषां ग्रहणहेतुना || १४६. क्षुणाति च क्षुणीते च क्षुणोत्याप्लवनेऽपि च । क्षन्दते क्षुन्दते वापि षडाप्लवनवाचिनः ।। ३३७ ५१ २७७ ५९ २०
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy