SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये ३ पादे १ आह्निकम् । १६५ म्भाव्यते तत्प्रमाणान्नातिरिच्यते वा यः सेनादिरर्थ स एवमुच्यते । सूत्रे तन्त्राद्याश्रयणादनवक्लृप्तिराधेयस्याधारात् परिमाणानतिरेकश्चेत्यर्थद्वयमपि विवक्षितम् । कोशाड़्ढञ् ॥ १८६ ॥ कौशेयं वस्त्रम् । रूढीयम् । कोशे सम्भवस्तु सत्कार्य। । वादाश्रयणात् । मतान्तरे तु विकारप्रकरणे एण्या ढमित्यस्यानन्तरं कोशाच्चेति पाठ्यम् । तथा च वार्त्तिकम् । विकारे कोशाढव् सम्भूते ह्यर्थानुपपत्तिरिति । कालात्साधुपुष्प्यत्पच्यमानेषु ॥ १८७ ॥ हेमन्ते साधुमन्तः प्रकारः । शैशिरमनुलेपनम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलताः । त्रैष्म्यः पाटलाः । शरदि पच्यन्ते शारदाः शालयः । ग्रैष्मा यवाः । उप्ते च ॥ १८८ ॥ कालविशेषार्थात् सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः । हेमन्ते उप्यन्ते हैमन्ता यवाः । ग्रैष्मा व्रीहयः । सूत्रे भूतकाळो ऽतन्त्रः । योगविभाग उत्तरार्थः L आश्वयुज्या वुञ् ॥ १८९॥ उप्तेऽर्थे । ठञोऽपवादः । नकारः स्वरार्थ उत्तरत्र वृद्ध्यर्थश्व | आश्वयुज्यामुप्ता आश्वयुजका माषाः । ग्रीष्मवसन्तादन्यतरस्याम् ॥ १९० ॥ आभ्यां वुञ् वा स्यादुप्ते । पक्षे ऋत्वणू । त्रैष्मकं ग्रैष्मं वा शस्यम् । वासन्तकम् । वासन्तम् ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy