SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभे । देयमृणे ॥ १९९ ॥ कालादित्येव । मासे देयमृणं मासिकम् । ऋणे किम् । मासे देया भिक्षा | १६६ कलाप्यश्वत्थयत्रबुसाद वुन् ॥ ९९२ ॥ यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात् कलापी । तत्र देयमृणं कलापकम् । अश्वत्थस्य फलं अश्वत्थः फले लुकू । तद्युक्तः कालोऽश्वत्थः । यस्मिन् कालेऽश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । पस्मिन्यव - समुत्पद्यते तत्र देयं यवबुसकम् । ग्रीष्मावरसमाद वुञ् ॥ १९३ ॥ ग्रीष्मे देयमृणं प्रैष्मकम् । आवरसमकम् । समाशब्दो वर्षपर्याय: अवरा चासौ समा चेति कर्मधारयः । न च दिक्संख्ये संज्ञायामेवेति नियमः अपरशब्दस्यादिक्शब्दत्वात् । आगामिनां वत्सराणामाद्ये संवत्सरे देयमावरसमकम् । अतीते वत्सरे देयं यदद्यापि न दत्तं तदित्यन्ये । संवत्सराग्रहायणीभ्यां ठञ् च ॥ १९४ ॥ चाद् वुञ् । संवत्सरे देयमृणं सावत्सरिकं सांवत्सरकम् । आग्रहायणिकं आग्रहायणकम् । सन्धिवेलादिषु संवत्सराव फळपर्वणोरिति पठितम् । तत्र फले ॠणत्वेन विव क्षितेऽण् प्राप्तः । सोऽनेन ठञा बाध्यते । एतदर्थमेव हि ठब्ग्रहणम् । अन्यथा वेत्येव ब्रूयात् ॥ व्याहरति मृगः ॥ १९५ ॥ कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे यथाविहितं
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy