SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 312 नपुं० शौ०) इणम् (महा० ) - स्त्री० इमा, इमिआ, इअं (शौ०), अयं (पै० अ० मा० ) कर्म० पुं०, स्त्री० नपुं० – इमं, पुं० - इणं (अ० मा० ) पु० - एणं ( महा०, शौ०, मा० ) स्त्री० - करण - पुं० - एण (महा० ) अणेण णम (अ० मा० ), इमेण (महा०, जै० महा० अ० मा० ) इमिणा (जै० महा०, शौ० मा० ), इमेणं (अ० मा० ) (शौ०, मा० ) अपादान हेमचन्द्र के अपभ्रंश सूत्रों की पृष्ठभूमि अयं (अ० मा० ) इमं० ( मा० ) इदं (महा० अ० मा०, - इमिए, इमअ (महा०), इमाएं (शौ० ) पुं० - आ, इमाओ (जै० महा० अ० मा० ), इमादो सम्बन्ध पुं० - अस्स (महा०, जै० महा० ), इमस्स, इमश्शा (मा० ) इमी, इमीअ (महा०, जै० महा०, शौ०), इमीसे (अ० मा०), इमाए (जै० महा० ) स्त्री० अधिकरण 1 -- - पुं० – अस्सिं (महा० अ० मा० ), अयंसि (अ० मा० ), इमम्मि (महा०, अ० मा० ) इमसि (अ० मा० ) इमस्सिं (शौ०), इमश्शिं ( मा० ) स्त्री० इमिसे (अ० मा० ), इमाइ ( जै० महा० ) बहुवचन कर्ता - पुं० – इमे, नं० इमाई (शौ०), इमाणि (अ० मा०, जै० महा०) स्त्री० इमाओ, इमा, इमीउ (महा० ) करण - पु० - एहि, एहिं (अ० मा०, ठक्की). इमेहि (महा० ) इमेहिं (महा० ) इमेहिं (अ० मा०, शौ०) स्त्री० आ - हि, इमाहिं (अ० मा० )
SR No.023030
Book TitleHemchandra Ke Apbhramsa Sutro Ki Prushthabhumi
Original Sutra AuthorN/A
AuthorRamanath Pandey
PublisherParammitra Prakashan
Publication Year1999
Total Pages524
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy