SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अपभ्रंश भाषा 159 संदर्भ 1. भूयांसोऽपशब्दाः, अल्पीयांसः शब्दा इति। एकैकस्य हि शब्दस्य बहवोपभ्रंशाः। तद्यथा गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्यादयो बहवोऽपभ्रंशाः (महाभाष्य 1/1/1)। शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम्' (दण्डी-काव्यादर्श 1/36) शब्द संस्कार हीनो यो गौरितिप्रयुयुक्षिते । तमपभ्रंशमिच्छन्ति विशिष्टार्थ निवेशिनम् ।। शब्द प्रकृतिरपभ्रंशः इति संग्रहकारो नाप्रकृतिरपभ्रंशः स्वतंत्रः कश्चिद्विद्यते। सर्वस्यैव हि साधुरेवापभ्रंशस्य प्रकृतिः । प्रसिद्धेस्तु रूढ़ितामापाद्यमानाः स्वातंत्र्यमेव केचिदपभ्रंशालभन्ते। तत्र गौरिति प्रयोक्तव्येत्तशब्दतया प्रमाणादिभिर्वागव्यादय तयावतयीऽपभ्रंशारूपयर्दाने /वाक्य० 1/148 वार्तिक। ते साधुष्वनुमानेन प्रत्ययोत्पत्ति हेतवः तादात्म्युपगम्येव शब्दार्थस्य प्रकाशकः । वाक्यपदीय 1/151 सर्वस्यह्यपभ्रंशस्य साधुरेव प्रकृतिः । पुण्यराज, वाक्यपदीयम् में 1/149 6. न त्वेषां साधु त्वमसाधुत्वं व व्यवस्थितम्। वाक्य० केषांचित्त्वसाधुरेव साक्षाद्वाचकइत्याह । पारम्पर्यादपभ्रंशा निर्गुणेष्वभिधातृषु । प्रसिद्धिमागता ये तु तेषां साधुरवाचकः। वाक्यपदीय 1/115 नन्वेवं पङ्कज पदस्येवापभ्रंशानामपि शक्तिस्ततो नियमेनार्थप्रतीतेः व्यवहाराधीन व्युत्पत्तिरेव विशेषात्। वाक्यपदीय पर टीका सा च शक्तिः संस्कृत एव सर्वदेशे तस्यैकत्वात् नापभ्रंशेषु तेषां प्रतिदेशमेकत्रार्थे भिन्न-भिन्न रूपाणां तावच्छक्ति कल्पने गोरवात् । (वाक्यपदीय 1/155 पर टीका) 10. मागध दाक्षिणात्य तदपभ्रंशप्रायासाधु शब्द निबन्धना हि ते-तन्त्रवार्तिक 1/3/12/पूना प्रकाशन पृ० 237। 7.
SR No.023030
Book TitleHemchandra Ke Apbhramsa Sutro Ki Prushthabhumi
Original Sutra AuthorN/A
AuthorRamanath Pandey
PublisherParammitra Prakashan
Publication Year1999
Total Pages524
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy