SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ द्वौ अपि एतच्छ्रुत्वा प्रासादम् आगत्य परस्परं विमृशतः। एतच्छ्रुत्वा भयभीतौ सञ्जातौ तौ । जिनपाल: | पृच्छति'ओम्, अस्ति एकः उपायः । पूर्वदिशि शैलकाभिधानः एकः यक्षः अमावस्यायाम् अश्वरूपं कृत्वा आगच्छति, पृच्छति च, कं रक्षामि? कं रक्षामि? तदैव यः तं प्रार्थयति, तं सः रक्षति । भ्रातः! अद्यैव अमावस्याऽस्ति, आवाभ्याम् अधुनैव पूर्वदिशि गन्तव्यम्। किं कोऽपि पलायनस्य उपायोऽस्ति? द्वावपि भ्रातरौ पूर्वदिशि गतवन्तौ। स्वल्पकालाऽनन्तरं तौ पूर्वदिग्भागवर्ति वनं प्राप्तवन्तौ । तत्र एकः अश्वरूपधारी यक्षः प्रकटीभूतः महच्छब्देन उक्तवान् च। कं रक्षामि? कं देव ! कृपया रक्षामि? आवाम् अस्याः विपदो रक्षतु। (O/465 1. ओम् = ॥ स२८ संस्कृतम् - ४ ૦૨૬૨૦ यित्रत
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy