SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ तथापि जिज्ञासावशात् तौ अग्रे गतवन्तौ, तत्र च एकं मनुष्यं शूलीस्थं दृष्टवन्तौ, आश्चर्येण तौ तं जीवन्तं मनुष्यं दक्षिणदिग्भागवर्ति उद्यानं दृष्ट्वा एव तौ भयाकुलौ सञ्जातो, सर्वत्र मनुजानां अस्थीनि पतितानि आसन् । स्मशानवत् सर्वत्र अतीव दुर्गन्धः आसीत् । पृष्टवन्तौ १. भ्रातः ! कोऽस्ति। भवान् ? कथं भवतः एतादृशी अवस्था जाता? सः उक्तवान् - 4 एतत्सर्वं सरलादेवीविलसितम्, सा चातिक्रूरा। किन्तु भवान् कथमत्राऽऽगत वान् ? अहं काकन्दीनगर्याः वणिगस्मि । मम बोहित्थः त्रुटितवान् । ततः अत्राऽऽगतः । रत्नादेव्या प्रलोभितः । एकदा लघ्वपराधवशात् क्रुद्धा सा मम एतादृशीम् अवस्थां कृतवती । अत्राऽऽगतानां सर्वेषाम् एतादृश्येवाऽवस्था भवति । स२८ संस्कृतम् - ४ ૦૨૬૧૦ यित्रता :
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy