SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ यक्षः उक्तवान् - युवां मत्पृष्ठे उपविशतम्, अहं युवां युष्मदभिलषितं स्थानं प्रापयिष्यामि, किन्तु देवी एतज्झात्वा आगमिष्यति, युवां लोभयितुं प्रयतिष्यते, किन्तु तत्संमुखम् अपि युवाभ्यां न द्रष्टव्यम्, अन्यथा अहं युवां समुद्रे क्षेप्स्यामि । OUS इति उक्त्वा यक्षः तौ गृहीत्वा डयितवान् । इतः रत्नादेवी यदा प्रत्यावृत्ता यदा प्रासादे तौ अदृष्ट्वा विभङ्गज्ञानेन ज्ञातवती यदुत 'आ! तौ द्वावपि यक्षसाहाय्येन । धावतः, मया अवश्यं रोद्धव्यौ 00. तौ। रत्नादेवी तत्पृष्ठं धावितवती, प्रियशब्दैः तौ वदति सा। ए मम प्राणप्रियौ ! मां मुक्त्वा युवां कुत्र गच्छन्तौ स्थः ? अहं युवाभ्यां विना जीवितुं न प्रत्यला । मां दुःखिनी पश्यतं युवाम्। 1. आ = अतिशयह सूय श६ स२८. संस्कृतम् - ४ 83. જ ચિત્રવાત છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy