SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ एकदा रत्नादेव्या लवणसमुद्रं प्रति गन्तव्यम् आसीत् । अस्य द्वीपस्य दक्षिणदिस्थिते उद्याने नैव गन्तव्यम् । तत्र भयङ्करो दृष्टिविषः सर्पो वसति । अन्यत्र कुत्राऽपि अटतम् । तत्र तु नैव गन्तव्यम्। अहं कतिपयदिनं यावद् लवणसमुद्रं गच्छामि। LORD 000 जिनपाल-जिनरक्षितौ देवीदत्तप्रतिबन्धेन उद्विग्नौ | आस्ताम् । अधुना तदनुपस्थितौ स्वतन्त्रतया विचरणस्याऽवसरः आगतः। अटद्भ्यां ताभ्यां देवीकथिता वार्ता स्मृता, दक्षिणदिशि जिगमिषा च प्रादुर्भूता। जिनरक्षित ! चलतु, आवां दक्षिणदिशि गच्छेव । सा आगच्छेत् तत्पूर्वमेव आवां प्रत्यागच्छेव। भ्रातः ! अधुना पूर्वदिस्थिते उद्याने गच्छेव मुक्तमनसा तत्रैव विहरेव। R ततः तौ दक्षिणदिशि गतवन्तौ । * सरस संस्कृतम् - ४ .२६०० ચિત્રવાર્તા છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy