SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ चम्पानगर्यां माकन्दीनामकः श्रेष्ठी वसति स्म । तस्य जिनपाल - जिनरक्षिताभिधानौ विचक्षणौ साहसिकौ पुत्रौ आस्ताम् । प्रलोभनस्य तौ वाणिज्यार्थं एकादशकृत्वः समुद्रयात्रां कृतवन्तौ बहुधनं च उपार्जितवन्तौ । अधुना तौ द्वादशसमुद्रयात्रार्थं सज्जीभवतः, विपाकः पितरौ तौ प्रति उक्तवन्तौ - पुत्रौ ! बहुधनमुपार्जितम् । अत्रैव स्थित्वा तस्योपभोगं युवां कुर्वाथाम् । अलं बहुधनोपार्जनेन । धनार्थम् अधुना सङ्कटपूर्णा समुद्रयात्रा नावश्यकी। किन्तु धनोपार्जनलोभवशात् तौ पितृवचनमवगण्य समुद्रयात्रार्थं प्राचलताम् । भ्रातः ! जिनरक्षित ! लवणसमुद्रं प्रति अधुना गन्तव्यम् । तावद् धनम् उपार्जयेव येन चिरं भुक्तमपि न नश्येत् । PooOS स२८ संस्कृतम् -४ .२५७. ચિત્રવાર્તા છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy