SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ तुरीया वधूः यवानां वृद्धि कृतवती । अतः सा वर्धिका अस्ति, सकलगृहोत्तरदायित्वं मुख्यतया तस्यै प्रदीयते। तृतीया यवान् रक्षितवती। अतः सा रक्षिका अस्ति। गृहकोशरक्षाकार्यं तस्यै अर्घ्यते। द्वितीया यवान् भक्षितवती। अतः भक्षणशीला सा भक्षिका अस्ति । तस्यै महानसव्यवस्थादिकं कार्य ददाम्यहम्। प्रथमा यवान् उज्झितवती । अतः उज्झनशीला सा उज्झिका अस्ति । गृहस्वच्छताकरणं तस्यै दीयते। स्वानुरुपकार्यं संप्राप्य सर्वाः ताः सम्यक् कार्याणि कृतवत्यः । सकलश्च परिवारः सुखी जातः । अतः सर्वाणि कार्याणि विमृश्य करणीयानि इत्युपदेशः । स२१ संस्कृतम् - ४ ०२५६० ચિત્રવાર્તા છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy