SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 'बोहित्थः लवणसमुद्रं प्रति अचलत् । एकदा नभः घनघटाच्छन्नं जातम् । तडिद्घोषैः दिशः परिपूर्णाः सञ्जाताः । तमश्च व्याप्तम् अभवत् । समुद्रे मण्डलिकवातः उत्पन्नः । महोर्मयः | उत्थिताः । बोहित्थः तृणमिव सागरे उच्छलति स्म । भगवन् ! अस्मान् रक्षतु, एतादृशी परिस्थितिः - अदृष्टपूर्वा । समुद्रमध्यस्थितशिलया सह आस्फालनतः बोहित्थः विशीर्णः । द्वावपि भ्रातरौ बोहित्थस्यैवैकं फलकं गृहीत्वा स्वप्राणान् रक्षितवन्तौ । काष्ठं दाढ्र्येन गृह्णातु। एतस्य साहाय्येन आवां तीरं प्राप्स्यावः। काष्ठसाहाय्येन तरन्तौ तौ तीरं प्राप्तौ । तत्तीरं रत्नद्वीपस्याऽऽसीत् । तद्द्वीपस्य स्वामिनी रत्नाभिधाना देवी दुष्टा आसीत् । विभङ्गज्ञानेन तौ भ्रातरौ अवलोक्य सा तत्र आगता। युवयोः रत्नद्वीपे स्वागतमस्ति । मया सह मत्प्रासादे चलतं युवाम्। N 1. बोहित्थ = वह 2. घनघटा = घटाटोपाजो 3. मण्डलिक = गण गण यवो तो वायु, पापोडं 4. फलक = Id पाटीयु * स२६ संस्कृतम् - ४ ०२५८० ચિત્રવાર્તા છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy