SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ तदुत्तरं श्रुत्वा सर्वे चमत्कृताः । धन्यः श्रेष्ठी अपि प्रसन्नतायुक्ताश्चर्येण पृष्टवान् - वधु ! पञ्चयवाऽऽनयने शकटानां का आवश्यकता ? सा सर्वं विस्तरेण उक्तवती यदुत ते पञ्चैव यवाः पुनः पुनः उप्ताः पुनः पुनश्च तेषां कृषिः कृता । अतः अधुना न ते पञ्चैव किन्तु पञ्चलक्षाधिकाः । अत एव शकटाः अपेक्षितव्याः । Arin સરલ સંસ્કૃતમ્ - ૪ GMAILE अधुना धन्यः श्रेष्ठी स्वकुटुम्बकं प्रति उक्तवान् - 200 ૨૫૫૦ अहं वधूभ्यः गृहकार्याणि दातुम् विमृष्टवान् । अतः मया ताः परीक्षिताः । अधुना तासां योग्यतानुसारेण कार्याणि विभजाम्यहम् । त्रिवार्ता
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy