SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आख्यातमकरणमा : (६१) Saniwww RAKARAMMAAmawwwwwww जागुः किति ॥४ ॥ गुणः॥ जनागरतुः। जांगयात् । जोगस्ति। चकासी दीप्तौ। ३२ ॥ चकाधि । चकाद्धि । चकाधीत्येवेत्यन्ये । शासक अनुषिष्टौ। ३३ ॥ इसासः शासोऽयजने ॥ ४।४ । ११८ ॥ कृिति ॥ शिष्टः । शासति । शिष्यात् । शास्तु । शिष्टात् ॥ शासऽस्हनः शाध्यधिजहि ।। ४ । २ । ८४ ॥ ह्यन्तस्य ॥ शाधि । अशांत् । अशिष्याम् । अंशामुः । अशाः । अशात् । अशिषत् । शशास । शिष्यात् । शासिता । पचंक् भाषणे । ३४ ॥ वक्ति । वक्तः । वचन्ति । अयमन्तिपरो न प्रयुज्यते इत्यन्ये । वक्तु । वक्तात् । वग्धि । वक्तात् । अवक । अवोचत् । उवाच । ऊचतुः । उपचिथ । उवक्थ । उच्यात् । वक्ता। मृजौक् शुद्धौ । ३५॥ मृजोऽस्य वृद्धिः ॥४।३। ४२ ॥ गुणे सति ॥ माटि । मृष्टः ॥ ऋतः स्वरे वा ॥ ४ । ३।४३॥ मृजेः प्रत्यये वृद्धिः॥ मार्जन्ति । मृजन्ति । मासि। मज्यात् । माष्टुं । मृष्टात् । मार्जन्तु । मृजन्तु । मृडि । मृष्टात् । अमार्ट-ट् । अमार्जन् । अमृजन् । अमा-ड् । अमार्जीत् । अमाीत् । ममान । ममातुः । ममृजतुः । मार्जिता । मार्टा । सस्तुक स्वप्ने । ३६ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy