________________
( ६२ )
श्रीलघुहेममभाव्याकरणम्.
संस्ति । असंस्तीत् । विदक ज्ञाने । ३७ ॥ वेत्ति | वित्तः ॥ तिवां णवः परस्मै ॥ ४ । २ । ११७ ॥
वेतैर्वा ॥ वेद । विदतुः । वेत्थ ॥
पञ्चम्याः कृग् ॥ ३ । ४ । ५२ ॥
वेत्तेः परस्याः पञ्चम्याः किदाम् वा स्यात् आमन्ताच्च पश्चम्यन्तः कृगनुप्रयुज्यते ॥ विदांकरोतु । वेत्तु । अवेत् - द् | अवित्ताम् । अविदुः । अवेः । अवेत्- | अवेदीत् ॥
वेत्तेः कित् ॥ ३ । ४ । ५१ ॥
परोक्षाया आम्वा कृभ्वस्ति चानु तदन्तम् || विदाश्वकार । विवेद । वेदिता । हक हिंसागत्योः । ३८ ॥ हन्ति । प्रणिहन्ति ॥
1
यमिरमिनमिगमिहनिमनिवनतितनादेर्घुटि
ङ्किति ॥ ४ ॥ २ । ५५ ॥
लुक् ॥ हतः । घ्नन्ति । हंसि । हन्मि ||
वमि वा ॥ २ । ३ । ८३ ॥
अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्तेर्नो णः ॥ प्रहमि ।
महन्मि । हन्यात् ॥
हनः ।। २ । ३ । ८२ ॥
अदुरुपसर्गान्तः स्थाद्रादेः परस्य नो णः || महण्यात् । इन्तु । हतात् । जहि । अहन् । अघ्नन् ।
अन्यां वा स्वात्मने ॥ ४ । ४ । २२ ॥