SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( ६२ ) श्रीलघुहेममभाव्याकरणम्. संस्ति । असंस्तीत् । विदक ज्ञाने । ३७ ॥ वेत्ति | वित्तः ॥ तिवां णवः परस्मै ॥ ४ । २ । ११७ ॥ वेतैर्वा ॥ वेद । विदतुः । वेत्थ ॥ पञ्चम्याः कृग् ॥ ३ । ४ । ५२ ॥ वेत्तेः परस्याः पञ्चम्याः किदाम् वा स्यात् आमन्ताच्च पश्चम्यन्तः कृगनुप्रयुज्यते ॥ विदांकरोतु । वेत्तु । अवेत् - द् | अवित्ताम् । अविदुः । अवेः । अवेत्- | अवेदीत् ॥ वेत्तेः कित् ॥ ३ । ४ । ५१ ॥ परोक्षाया आम्वा कृभ्वस्ति चानु तदन्तम् || विदाश्वकार । विवेद । वेदिता । हक हिंसागत्योः । ३८ ॥ हन्ति । प्रणिहन्ति ॥ 1 यमिरमिनमिगमिहनिमनिवनतितनादेर्घुटि ङ्किति ॥ ४ ॥ २ । ५५ ॥ लुक् ॥ हतः । घ्नन्ति । हंसि । हन्मि || वमि वा ॥ २ । ३ । ८३ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्तेर्नो णः ॥ प्रहमि । महन्मि । हन्यात् ॥ हनः ।। २ । ३ । ८२ ॥ अदुरुपसर्गान्तः स्थाद्रादेः परस्य नो णः || महण्यात् । इन्तु । हतात् । जहि । अहन् । अघ्नन् । अन्यां वा स्वात्मने ॥ ४ । ४ । २२ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy