SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ (६०) श्रीलघुइनमभाव्याकरणम्. vvvvvvvvvvvvvvvvvvvvvvvvvvv दरिद्राश्चकार ॥ अशित्यस्सन्णकणकानटि ॥ ४ । ३ । ७७॥ दरिद्रो लुक् ॥ ददरिद्रौ । आतो णव औरित्यत्र ओ इत्येव सिद्धे औकारविधानसामर्थ्यादत्राम्विकल्पः । विषयसप्तमीविज्ञानात् पूर्वमेवाकारलोपे दरिद्रातीति दरिद्रः। अजेव भवति नत्वाकारान्तलक्षणो णः। अक इत्येव सिद्धे णकणकयोरुपादानं किम् ? आशिष्यकनि माभूत् । दरिद्रकः। ददरिद्रतुः। दरिद्रयात् । दरिद्रिता। जागृक निद्राक्षये । ३१ ॥ जागति । जागृयात् । जागर्नु । नामिनो गुण इति गुणे ॥ व्यञ्जनाद्देः सश्च दः ॥ ४ । ३ । ७८॥ धातोः परस्य लुक् यथासम्भवं धातोः ॥ अजागः । नानिष्टाथेति न्यायेन सन्निपातन्यायोऽत्र न प्रवृत्तस्तेन गुणे कृते देलकसिद्धः । अनागृताम् ॥ पुस्पौ ॥ ४।३।३॥ नाम्यन्तस्य धातोर्गुणः ॥ अजागरुः ॥ सेः सद्धाश्चरुर्वा ॥ ४ । ३ । ७९ ॥ व्यञ्जनान्ताद्धातोः परस्य लुक् ॥ अजागः । न श्वीति वृद्धिनिषेधे, अजागरीत् । जागराञ्चकार । पक्षे ।। जागुर्बिणवि ॥ ४।३। ५२॥ एव ठिणति वृद्धिः ॥ जजागार ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy