SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेमप्रभावयाकरणम. ज्योपनयननियमत्रतादेशेषु । १८९ ।। अदीक्षिष्टं । इति दर्शने । १९२ ॥ ऐश- 1 ऐक्षिष्ट । ईक्षाचके ॥ ॥ इत्यात्मनेपदिनः ॥ ॥ अथोभयपदिनः ॥ (४५) श्रम सेवायाम् १॥ श्रयति । श्रयते । णिश्रीति ङे, अशिश्रियत् । अशिश्रियत शिक्षाय । शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता २ । श्रयिष्यति । श्रयिष्यते । अश्रयिष्यत् । अश्रयिष्यत । नींग प्रापणे २ । निनयिथ । निनेथ । निन्यिषे । इंग् हरणे ॥ ३ ॥ हरति । हरते । अहार्षीत् । अहाष्टम् । अहृत । अहृषाताम् । अहृषत । जर्य । जह्निव । जहे । जहिषे । हियात् । हृषीष्ट । हताः । हरिष्यति । हरिष्यते । भृंग भरणे । ४ ॥ अभृत । बभृव । बभ्रुम । बभृषे । भृंग् धारणे । ५ ॥ अधृत । डुकुंग करणे । ६ ॥ । अभाषत् । अधार्षीत् । कृन्तनादेरुः ॥ ३ । ४ । ८३ ॥ कर्त्तरि विहिते शिति ॥ अयं तनादौ पाठार्होऽप्यत्र सिचो धुड् ह्रस्वादिति नित्यलुगर्थे पठितः शत्रुर्थी चेति लघुन्यासकारः । तेन करति करते इत्याद्यपि भवति ॥ उनोरिति गुणे, करोति ॥ अतः शित्युत् ।। ४ । २ । ८९ ॥ -शिल्पवितिः य उस्तर्बिमित्तस्य कृगोऽत उत् ॥ कुरुतः ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy