SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. ( ४३ ) 1 भ्रास्यते । भ्रासते । से । बभ्रासे । भ्लास्यते । भ्लासते । भ्लेसे । बभ्लासे । रासृङ् णास्सृङ् शब्दे । १६७ ॥ णसि कौटिल्ये । १६८ । भ्यसि भये | १६९ || आङ् शमुङ् इच्छायाम् । १७० ॥ आशंसते । ग्रसङ् ग्लसङ अदने । १७१ ॥ घसु करणे । १७२ ॥ मूर्द्धन्यान्तोऽयमित्येके । ईहि चेष्टायाम् । १७३ || अहुङ् प्लिह गतौ । १७४ | आनंदे | गर्हि गल्हि कुत्सने । १७५ ।। बर्हि बल्हि प्राधान्ये । १७६ ॥ वर्हि वल्हि परिभाषणहिंसाच्छादनेषु । १७७ || दानेऽप्यन्ये । अवहितम् । अवल्हिध्वम् । वेद्दङ् जेहृङ् बाहृङ् प्रयत्ने । १७८ ॥ द्रा निक्षेपे । १७९ ॥ निद्राक्षेप इत्येके । ऊहि तर्के । १८० ॥ गाहौ विलोडने । १८१ ॥ अगाहिष्ट | अगाढ | गाहिषीष्ट । घाक्षीष्ट । गाहिता । गाढा । गाहिष्यते । घाक्ष्यते । ग्लाहौ ग्रहणे । १८२ ॥ ग्लाहिता । ग्लाढा । गृहौ इत्येके । अगर्हिष्ट । अघृक्षत । स्वरेऽतः ॥ ४ । ३ । ७५ ॥ सकः प्रत्यये लुक् ॥ अघृक्षाताम् । अघृक्षन्त । गर्हिषीष्ट ॥ सिजाशिषावात्मने । ४ । ३ । ३५ ॥ नान्युपान्त्ये धातोरनिटौ किद्वत् । घृक्षीष्ट ॥ बहु महुङ्क् | १८३ ।। दक्षि शैये च । १८४ ॥ धुक्षि धिक्षि सन्दीपनक्लेशनजीवनेषु । १८५ ।। वृक्षि वरणे । १८६ ॥ शिक्षि विद्यो - पादाने । १८७ ॥ भक्षि याञ्चायाम् । १८८ ॥ दीक्षि मौण्डये
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy