SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ • ( ४५) उकारविधानसामर्थ्याद्गुणो न । कुर्वन्ति । करोगे । कुरुषः । कुरु । करोमि ॥ कृगो यि च ॥ ४ । २ । ८८ ॥ पमि चाविति उतो लुक् ॥ कुरुच्छुरः || २ । १ । ६६ ॥ नामिनो रे दीर्घो न ॥ कुर्वः । कुर्मः । कुर्वित्युकारः किम् ? | कुरत् शब्द इत्यस्य कुर्यात् । केचिदस्यापि प्रतिषेधमिच्छन्ति । कुर्यात् । करोतु । कुरुतात् । कुरुताम् । कुर्वन्तु ॥ असंयोगादोः ॥ ४ । २ । ८६ ॥ प्रत्ययाद्धेर्लुक् ॥ कुरु । कुरुतात् । अकरोत् । अकार्षीत् । चकर्थ । क्रियात्। कुरुते । कुर्वीत । कुरुताम् । अकुरुत । अकृत । चक्रे ॥ संपरेः कृगः स्सट् ॥ ४ । ४ । ९१ ॥ आदिः ॥ संस्स्करोति ॥ असोङसिवूसहस्सटाम् ॥ २ । ३ । ४८ ॥ परिनिविभ्यः परेषां सः षः।। परिष्करोति । भूषासमवाययोरेवेच्छ न्त्येके । पूर्वे धातुरुपसर्गेण सम्बध्यते पश्चात् साधनेनेति द्विर्वचनादडागमा पूर्व: स्सडेव । संचस्कार । संचस्करिथ । समस्करोत् । 'उपाद्भूषासमवायप्रतियत्नविकारवाक्याऽध्या हारे ॥ ४ । ४ । ९२ ॥ कृग आदिस्सट् ॥ उपस्करोति कन्याम् । तत्र न उपस्कृतम् ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy