SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( ४२ ). श्रीलघुहेममभाव्याकरणम्. कर्त्तर्ययतन्वास्ते परे निज वा तलुक् च ॥ अध्यायि । अध्यायिष्ट ॥ प्यायः पीः ।। ४ । १ । ९१ ॥ परोक्षायां यङि च ॥ पिप्ये । ताय सन्तानपालनयोः । १४४ ॥ अतायि । अतायिष्ट । वलि वल्लि संवरणे । १४५ ॥ शलि चलने च । १४६ ॥ मलि मल्लि धारणे । १४७ ॥ भलि भल्लि परिभाषणहिंसादानेषु । १४८ ॥ कलिं शब्दसानयोः । १४९ ॥ कल्लि अशब्दे । १५० ।। ते षेब्रुङ् सेवृड् केब्रुङ् खेदृङ् गेवृङ् ग्लेट सेवने । १५२ ।। देव देवने । १५१ ॥ पेटङ् प्लेटङ् मेब्रुङ लेट परिनिवेः सेवः ॥ २ । ३ । ४६ ॥ संस्य षत्वं द्वित्वे अव्यवाये चापि । द्वितीयस्य तु परिसिसेवे । रेदृङ् पवेि गतौ । १५३ ।। पेवे । काशृङ् दीप्तौ । १५४ ।। क्लेशि विबाधने । १५५ ॥ भाषि च व्यक्तायां वाचि । १५६ ।। ईषि गतिहिंसादर्शनेषु । १५७ ॥ ईषाञ्चक्रे । गेषूङ् अन्विच्छायाम् । १५८ ॥ येषूङ् प्रयत्ने । १५९ ॥ जेषृड् णेशृङ् एवृङ् ड्रेषङ् गतौ । १६० ।। रवृड् हर्षोङ् अव्यक्ते शब्दे । १६१ ॥ पर्षि स्नेहने । १६२ || घुबुङ् कान्तिकरणे ॥ १६३ ॥ स्रंस्रुङ् प्रमादे | १६४ || काटङ् शब्दकुत्सायाम् | १६५ ॥ शब्दस्य कुत्सा रोगः । भाषि दुभ्रासि दुभ्लासृङ् दीप्तौ । १६६ ॥ बभासे । परिषिषेवे । पर्यषेवत । 1
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy