SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम् ( ४१ ) धातोर्णौ ह्रस्वः।। ङपरे णाविति न धातुविशेषणं किन्तूपान्त्यस्यैष । . आद्योऽंश एकस्वरः ॥ ४ । १ । २ ॥ अनेकस्वरस्य धातोः परोक्षाङ परे द्विः ॥ इति द्वित्वे ॥ असमानलोपे सम्वलघुनि ङे ॥ ४ । १ । ६३ ॥ णौ द्वित्वे सति पूर्वस्य धात्वक्षरे कार्यम् ॥ लघोर्दीर्घोऽस्वरादेः ॥ ४ । १ । ६४ ॥ धातोरसमानलोपे उपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे स्यात् ।। अचीकमत । णिङभावपक्षे । अचकमत । अयि वयि पनि आमन्ताल्वाय्येनावय् ॥ ४ । ३ । ८५ ॥ • ॥ कामयाञ्चक्रे ॥ पीढ्वम् अयिषीध्वम् ।। उपसर्गस्यायौ ॥ २ । ३ । १०० ॥ रस्य लः ॥ प्लायते । पलायते । प्लत्ययते । तपि पि रक्षणे च । १३७ ॥ दयि दानगतिहिंसादहनेषु च । १३८ ॥ ऊचैङ् तन्तुसन्ताने । १३९ ॥ पूयैङ् दुर्गन्धविशरणयोः । १४० ॥ क्नूयैङ् शब्दोन्दनयोः । १४१ ॥ क्ष्मायैङ् विधूनने | १४२ ॥ स्फायैङ् औप्यायैङ् वृद्धौ । १४३ ॥ दीपजनबुधिपूरितायिप्यायो वा ॥ ३ । ४ । ६७ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy