SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेमप्रभाव्याकरणम्. तृत्रपफलभजाम् ।। ४ । १ । २५ ॥ अवित्परोक्षासेटथवोः स्वरस्यात एः स्यान्न च द्विः ॥ तेरतुः । तेरिथ ॥ ( १८ ) ऋतां किती ॥ ४ । ४ । ११६ ॥ ऋतः ॥ तीर्यात् ॥ ॥ घृतो नवाऽनाशीः सिच्परस्मै च अपरोक्षायामिटो दीर्घः ॥ तरीता । तरिता । तरीष्यति । तरिष्यति । इति ऋदन्तः ॥ ट्वें पाने । २१ ॥ आत्सन्ध्यक्षरस्य ।। ४ । २ । १ ॥ धातोः ॥ इति प्राप्ते ॥ ४ । ४ । ३५ ॥ न शिति ॥ ४ । २ । २ ॥ सन्ध्यक्षरान्तस्य विषयभूते आत् ॥ धयति ।। दूधेश्वेर्वा ॥ ३ । ४ । ५९ ॥ कर्त्तर्यद्यन्यां ङः ॥ द्वित्वे । अदधत् । अदधताम् | अदधन् । घेति सिलुकि, अधात् । पक्षे, अधासीत् । दधौ । धेयात् । पाता । इत्येदन्तः । दैव् शोधने । २२ ।। दायति । अदासीत् । दायात् । यै चिन्तायाम् । २३ ।। ध्यायति । अध्यासीत् । ग् ईषक्षये ॥ २४ ॥ धातुक्षय इत्यर्थः ॥ म्लै गात्रविनामे | २५॥ कान्तिक्षय इत्यर्थः ॥ चैं न्यक्करणे | २६ || द्वै स्वप्न | २७ ॥ तृप्ता ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy