SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. ( १९ ) - २८ || कै गैंरैं शब्दे |२९|| अगासीत । गेयात् । ष्टयै स्त्यै संघाते च । ३० ।। रूयै खदने । ३१ ॥ क्षये । ३२ ॥ सायति । पैं ओवैं शोषणे । सेयात् । सायादित्यन्ये । पाके । ३३ ॥ ३४ ॥ अपासीत् । पेयात् । पायादित्यन्ये । वेष्टने । ३५ ॥ इत्यैदन्ताः ॥ फक्क नीचैर्गतौ । ३६ ॥ फक्कति । अफक्कीत् । तक हसने । ३७ || व्यञ्जनादेव पान्त्यस्यातः ॥ ४ । ३ । ४७ ॥ भातोः परस्मैपदपरे सिचि दृद्धिः ॥ अताकीत् । अतकीत् ॥ ञ्णिति । ४ । ३ । ५० ॥ धातोरुपान्तस्यानो वृद्धिः ॥ तताक ॥ अनादेशादे रेकव्यञ्जनमध्येत : ॥ ४ । १ । २४ ॥ अवित्परोक्षासेट्थवोर्धातोरेत्वम् । न च द्वित्वम् । तेकतुः । एकव्यञ्जने इति किम् ? | ततक्ष । ततक्षतुः । अनादेशादेः किम् ? । बभणतुः ॥ सकु कृच्छ्रजीवने । ३८ ॥ उदितः स्वरान्नोन्तः ॥ ४ । ४ । ९८ ॥ धातोः ॥ तति । शुक गतौ । ३९ ॥ लघोरुपान्त्यस्य ॥ ४ । ३ । ४ ॥ धातोर्नामिनोऽकिति गुणः ।। शोकति । बुक्क भाषणे ॥४०॥ भषणे इत्यन्ये | ओख राख लाख द्रावृ धातृ शोषणालमर्थयोः । ४१ ॥ ओखति ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy