SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. ( १७ ) बीत् । अस्वाष्टम् । सस्वरिथ । तृषि नित्यानित्वाभावाच विकल्पः । सस्वर्थ इत्यपि केचित् । स्वर्त्ता । स्वरिता । स्वरिष्यति । इनृतः स्यस्येति परत्वानित्यमिट् । द्वं वरणे । १६ ।। वं हं कौटिल्ये ॥ १७॥ सं गतौ | १८ || सरति ॥ सर्वा || ३ | ४ । ६१ ॥ कर्त्तर्यथतन्यामङ || ऋ अदादिवदिर्वा ॥ ऋवर्णदृशोऽङि ॥। ४।३।७ ॥ गुणः ।। असरत् । पक्षे असाषत् । ससार । ससर्थ । समृष । स्रादित्वाभेट् । स्त्रियात् । सर्त्ता || वेगे सर्त्तेर्धाव ॥ ४ । २ । १०७ ॥ शित्त्यादौ || धावति । क्रं प्रापणे च । १९ ॥ ऋच्छति ॥ अस्यादेराः परोक्षायाम् ।। ४ । १ । ६८ । धातोर्द्वित्वे || आर । आरतुः || ऋवृव्येऽद इट् ॥ ४ । ४ । ८० ॥ थव आदि: ॥ आरिथ । अर्यात् । अत । अरिष्यति । आरि1 व्यत् । इत्यृदन्ताः ।। तू प्लवनतरणयोः । २० ।। तरति । अतारीत् । ततार ॥ स्कृच्छ्रतोऽकि परोक्षायाम् ॥ ४ । ३ । ८ ॥ नामिनो गुणः ॥ तर् इति जाते ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy