SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ( १६ ) श्री लघुहेमप्रभाव्याकरणम्. प्रसवैश्वर्ययोः ॥ १२॥ मसखोऽभ्यानम् । सवति । अपोपदेशस्वान पत्वम् । सुसान | पोपदेशोऽयमित्यन्ये । इत्युदन्ताः ॥ स्मृ चिन्तायाम् |१३|| स्मरति । अस्मार्षीत् । अस्माष्टर्शम् ।। ऋतोऽत् ।। ४ । १ । ३८ ॥ द्विश्वे पूर्वस्य ॥ सस्मार ॥ संयोगादृदः ।। ४ । ३ । ९ ॥ संयोगाच ऋतदन्तस्यार्थेश्च परोक्षायाम कि गुणः । सस्मरतुः । सस्मरुः । ऋतः ।। ४ । ४ । ७९ ॥ धातास्तृवि नित्यानिदो विहितस्य थव आदिरिएन । सस्मर्थ ॥ क्यशीर्ये ॥ ४ । ३ । १० ॥ संयोगात्परो य ऋतदन्तस्य अश्व गुणः ॥ स्मर्यात् । स्मर्त्ता । हनृतः स्यस्य ॥। ४ । ४ । ४९ ॥ आदिरिट || स्मरिष्यति । अस्मरिष्यत् । शृं बृं सेचने । १४ ॥ रिः शक्याशीर्ये ॥ ४ । ३ । ११० ।। ऋकारान्तस्य धातोर्ऋतः। ग्रियात् । हस्वविधानान्न दीर्घः । औस्व शब्दोपतापयोः । १५ ।। स्वरति ।। धूगौदितः ॥ ४ । ४ । ३८ ॥ स्ताशित आदिरिड वा ।। अस्वारीत् । अस्वारिणाम | अस्वा
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy