SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदन्तप्रकरणम. (२५७) नयतेर्भावाकर्धं ॥ परिणायेन शारीन् हन्ति । द्यूत इति किम् ? | परिणयोऽस्याः || भुवोऽवज्ञाने वा ॥ ५ । ३ । ६४ ॥ परेर्भावात्रेर्घञ्॥ परिभावः । परिभवः । अवज्ञान इति किम् ? | समन्ताद् भूतिः परिभवः ॥ यज्ञे ग्रहः ॥ ५ । ३ । ६५ ॥ परेर्भावाकर्घञ् ॥ पूर्वपरिग्राहः । यज्ञ इति किम् ? । परिग्रहोऽर्थस्य ॥ संस्तोः ।। ५ । ३ । ६६ ॥ यज्ञविषये भावाकत्रोर्घञ् ॥ संस्तावश्छन्दोगानाम् ॥ प्रात्स्तोः ॥ ५ । ३ । ६७ ॥ भावाकत्रोर्घञ् । प्रस्रावः । मद्रावः । प्रस्तावः ॥ अयज्ञे त्रः ॥ ५ । ३ । ६८ ॥ प्राद्भावाकर्त्रीर्घञ् । प्रस्तारः । अयज्ञ इति किम् ? । बर्हिष्प्रस्तरः । वेरशब्दे प्रथने ॥ ५ । ३ । ६९ ॥ स्त्रो घञ् ॥ विस्तारः पटस्य । प्रथन इति किम् ? । तृणस्य विस्तरः | अशब्द इति किम् ? | वाक्यविस्तरः | छन्दोनानि ॥ ५ । ३ | ७० ॥ वेः स्त्रो भावाकर्त्रीर्घञ् । विष्टारपङ्किश्छन्दः ।। क्षुश्रोः ॥ ५ । ३ । ७१ ॥ वेर्भावाकर्घन् ॥ विक्षावः । विश्रावः ॥ न्युदो प्रः ॥ ५ । ३ । ७२ ॥ भावाकर्त्रीर्घम् ॥ निगारः । उद्गारः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy