SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (२५८) श्रीलघुहेमप्रभाब्याकरणम्. 1vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvwww किरो धान्ये ॥ ५। ३ । ७३ ।। न्युदो भावाकोंर्घम् । निकारः, उत्कारो धान्यस्य । धान्य इति किम् ? । फलनिकरः ॥ नेवुः ॥ ५। ३ । ७४ ॥ धान्यविशेषे भावाकोंपन् । नीवारा ब्रीहयः॥ इणोऽभ्रेषे ॥ ५। ३ ७५ ॥ नेर्भावाकोंर्घञ् । स्थितेरचलनमभ्रेषः । न्यायः । अभेष इति किम् ? । न्ययं गतश्चौरः ॥ परेः क्रमे ॥ ५। ३ । ७६ ॥ इणो भावाकोंर्घ ॥ क्रमः परिपाटिः । तव पर्यायो भोक्तुम्। क्रम इति किम् ? । पर्ययो गुरोः ॥ व्युपाच्छीङः ॥ ५। ३। ७७ ॥ क्रमे भावाकोंर्घञ् ॥ तव राजविशायः । मम राजोपशायः । क्रम इति किम् ? । विशयः। हस्तप्रा ये चेरस्तेये ॥ ५। ३ । ७८ ॥ भावाकोंर्घञ् । पुष्पप्रचायः। हस्तप्राप्य इति किम् ? । पुष्यपचयं करोति वृक्षाग्रे । अस्तेय इति किम् ? । स्तेयेन पुष्पप्रचयं करोति ॥ चितिदेहावासोपसमाधाने कश्चादेः ॥ ५३ । ७९ ॥ चे वाकौंध। चिति: यज्ञेऽग्निविशेषः तदाधारो वा। आकायमग्नि चिन्वीत । कायो देहः । ऋषिनिकायः । उपसमाधानमुपयुपरि राशीकरणम् । गोमयनिकायः ॥.
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy