SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (२५६) श्रीलघुहेमप्रभाच्याकरणम्. wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww उदो भावाकोंर्घम् ॥ उद्यावः। उत्पावः उद्मावः ॥ ग्रहः ॥ ५। ३ । ५५ ॥ उदो भावाकोंर्घञ् । उद्ग्राहः ॥ न्यवाच्छापे ॥ ५। ३ ५६ ॥ अहेर्गम्ये भावाकोंर्घञ् ॥ निग्राहः, अवग्राहो वा ते जाल्म भूयात् । शाप इति किम् ? । निग्रहश्चौरस्य । प्राल्लिप्सायाम् ॥ ५।३। ५७॥ अहेर्गम्यायां भावाकोंपञ् ॥ पात्रमग्राहेण चरति पिण्डपातार्थों भिक्षुः । लिप्सायामिति किम् ? । मुवस्य प्रग्रहः ॥ समो मुष्टौ ॥ ५।३। ५८॥ ग्रहे वाकोंर्घञ् ॥ सङ्ग्राहो मल्लस्य । मुष्टाविति किम् ? । संग्रहः शिष्यस्य ।। युदुद्रोः ॥ ५। ३ । ५९ ॥ सम्पूर्वाभावाकत्रीर्घञ् ॥ संयावः । संदावः । सन्द्रावः ॥ नियश्चानुपसर्गाहा ॥ ५। ३।६०॥ युदुद्रो वाकत्रोंर्घञ् ॥ नायः । नयः । यावः २ । दावः २ । द्रावः २ । अनुपसर्गादिति किम् ? । प्रणयः । वोदः ॥ ५।३।६१ ॥ नियो भावाकोंर्घञ् । उन्नायः । उन्नयः । अवात् ॥ ५।३। ६२॥ नयते वाकोंर्घञ् ॥ अवनायः ॥ परेड्युते ॥ ५। ३ । ६३ ॥ .
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy