SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अनसो वहेः क्विप् सश्च डः ॥ १००६ ॥ ( २४९ ) अनडूवान् ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरि पट्टपरम्परात्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलाम लिन्दायमानान्तेवासिसंविग्नशास्त्रीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामुत्तरार्द्धे उणादिविवृतिः ॥ ॥ अथोत्तरकृदन्तप्रक्रिया | वत्स्र्यति गम्यादिः ॥ ५ । ३ । १ ॥ इनाद्यन्तः साधुः ॥ गमी ग्रामम् । आगामी ॥ वा हेतुसिद्धौ क्तः ॥ ५ । ३ । २ ॥ वदर्थाद्धातोः ॥ मेघदृष्टः सम्पन्नाः सम्पत्स्यन्ते वा शलयः ॥ कषोऽनिटः ॥ ५ । ३।३॥ वर्त्स्यदर्थात् क्तः । कष्टम् । कष्टा दिशस्तमसा । अनिट इति किम् ? । कषिताः शत्रवः । क्रियायां क्रियार्थायां तुम णकच् भविष्यन्ती ॥ क्वातुमम् भावे ॥ ९ । १ । १३ ॥ कर्त्तुं व्रजति । कारको व्रतति ॥ कालवेलासमये तुम्वाऽवसरे ॥। ५ । ४ । ३३ ॥ उपपदे गम्ये धातोः ॥ कालो भोक्तुम् । वेला भोक्तुम् । समयो भोक्तुम् । पक्षे, कालो भोक्तव्यस्य । अवसर इति किम् ? | कलः
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy