SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ( २४८ ) इम् || आविष्करोति ॥ उस् || आयुः ॥ श्रीलघु ममभाव्याकरणम्. रुद्यर्त्तिजनितनधनिमनिग्रन्थिपतपित्रपिवपिय जिप्रादिवेपिभ्य उस् ॥ ९९७ ॥ I रोदुः । अरुः । जनुः । तनुः । धनुः । मनुः । ग्रन्धुः । परुः । तपुः । त्रपुः । वपुः । यजुः । प्रादुर्भवति । वपुः ।। I इणो णित् ॥ ९९८ ॥ उ ॥ दुष्पुरुषः ॥ अवेर्णित् ॥ ९९५ ॥ पुमान् ॥ मुहिमिथ्यादेः कित् ॥ १००० ॥ उस् । मुहुः । र्मिंथुः । आदिग्रहणादन्येऽपि ॥ चक्षेः शिद्वा ।। १००१ ॥ दुषेर्डित् ॥ ९९९ ॥ किदुस् ॥ चक्षुः । अवचक्षुः । अवख्युः ।। पातेसुः ।। १००२ ।। योः । दोः ॥ न्युद्भयामञ्चेः ककाकैसष्टावच्च ॥ १००३ || नीचम् | उच्चम् । नीचा । उच्चा । नीचैः । उच्चैः ॥ शमो नियो डैम् मलुक् च ॥ १००४ ॥ शनैः ॥ यमिदमिभ्यां डोस् ।। १००५ ।।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy