SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ (२५०) श्रीलघुहेमप्रभाव्याकरणम् पचति भूतानि ॥ शकधृषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् ॥ ५।४। ९०॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु समर्थार्थेषु च नामसूपपदेषु कर्मभूताडातोस्तुम् ॥ शक्नोति पारयति वा भोक्तुम् । एवं धृण्णोति जानाति आरभते लभते सहते अर्हति ग्लायति घटते अस्ति समर्थ इच्छति वा भोक्तुम् ॥ कर्मणोऽण् ॥ ५। ३। १४ ॥ क्रियायां क्रियायामुपपदे वर्थदर्थाद्धातोः ॥ कुम्भकारो याति ॥ भाववचनाः ॥ ५। ३ । १५ ॥ क्रियायां क्रियार्थायामुपपदे वपर्दाडातीर्घवृत्त्यादयः ॥ पाकाय, पक्तये, पचनाय वा यति ॥ .. पदरुजविशस्पृशो घञ् ॥ ५। ३ । १६ ॥ पादः । रोगः । वेशः । स्पर्शः ॥ सर्तेः स्थिरव्याधिबलमत्स्ये ॥ ५। ३ । १७ ॥ कर्तरि घम् ॥ सारः स्थिरः । अतीसरोव्याधिः। सारो बलम् । • विसारो मत्स्यः ॥ भावाकोंः ॥ ५। ३। १८ ॥ धातोर्घञ् ॥ पाकः । प्राकारः। दायो दत्तः॥ स्फुरस्फुलोभि ॥ ४।२।४ ॥ सन्ध्यक्षरस्यात् ॥ विस्फारः । विस्फालः॥ घमि भावकरणे ॥ ४ । २ । ५२ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy