SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पाजः । पाथः ॥ स्रोतः । रेतः ॥ अर्णः । एनः ॥ पक्षः । वक्षः ॥ उशना ॥ चन्द्रमाः ॥ दिविद्वतिः पातेर्जस्थसौ ॥ ९७७ ॥ खुरीभ्यां तम ॥ ९७८ ॥ अर्तीणभ्यां नस् ।। ९७९ ॥ पचिवचिभ्यां सस् ॥ ९८३ ॥ वष्टेः कनस् ॥ ९८५ ॥ चन्दो रमस् ॥ ९८६ ॥ दमेरुनसून सौ ॥ ९८७ ॥ दमुनाः । दमूनाः ॥ रुच्यर्चिशुचिहुसृपिछादिहृदिभ्य इस् ॥ ९८९ ॥ रोचिः । अचिः । शोचिः । हविः । सर्पिः । छदिः । छदेरिसमनत्रट्कविति ह्रस्वः । छदिः । बाहुलकाद् दीर्घत्वे, छादिः । छर्दिः ॥ बहिर्नलुक् च ॥ ९९० ॥ इस् || बहिः । बर्हिः ॥ इस् || ज्योतिः ॥ तेरादेश्व जः ॥ ९९९ ॥ नियो डित् ॥ ९९४ ॥ (२४७) इस || निश्चिनोति ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy