SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (२३६) श्रीलघुमिमभाज्याकरणम्. अजिस्थावरीभ्यो णुः ॥ ७६८॥ वेणुः । स्थाणुः । वणुः । रेणुः ॥ विषेः कित् ॥ ७६९ ॥ गुः ॥ विष्णुः ॥ कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागागलाम्लाहनिहायाहिक्रुशिपूभ्यस्तुन् ॥७७३॥ कर्तुः । सेतुः । कन्तुः । अन्तुः । गन्तुः। आगन्तुः। तन्तुः । मन्तुः। जन्तुः। अस्तुः। बाहुलकाद् भूभावाभावः। मस्तु । सक्तुः। ओतुः । भातुः । धातुः । गातुः । ग्लातुः । म्लातुः। हन्तुः। हातुः। यातुः । हेतुः । क्रोष्टा । पोतुः॥ वसेर्णिहा ॥ ७७४ ॥ तुः॥ वास्तु । वस्तु ॥ दाभाभ्यां नुः ॥ ७८६ ॥ दानुः । भानुः । चित्रभानुः । स्वर्भानुः । विश्वभानुः ।। धेः शित् ॥ ७८७॥ . नुः ॥ शिवादात्वं न । धेनुः ॥ सूङः कित् ॥ ७८८ ॥ नुः ॥ सूनुः॥ कृशेरानुक् ॥ ७९४ ॥ कृशानुः ॥ अभ्रेरमुः॥ ८०० ॥ अभ्रमः॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy