SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ उणादिविशतिः (२३७) यजिशुन्धिदहिदसिजनिमनिभ्यो युः ॥ ८०१ ॥ ' यज्युः । शुन्ध्युः । दधुः । दस्युः । जन्युः । मन्युः॥ सर्तेरय्वन्यू ॥ ८०३ ॥ सरयुः । दीर्घान्तमिममिच्छन्त्येके । सरयूः। श्लिष्टनिर्देशात्तदपि संगृहीतम् । सरण्युः ॥ चिनीपीम्यशिभ्यो रुः ॥ ८०६ ॥ चेरुः । नेरुः । पेरुः । मेरुः । अश्रु ॥ र रुपूभ्यां कित् ॥ ८०७ ॥ रुः ॥ रुरुः । पूरुः ॥ खनो लुक् च ॥ ८०८॥ रूः ॥ खरुः ॥ जनिहनिशद्यतेस्त च ॥ ८०९ ॥ रुः ॥ जत्रुः। हत्रुः । शत्रुः। बाहुलकात्तादेशविकल्पे। शगुः। अद्युः ॥ श्मनः शीडो डित् ॥ ८१० ॥ रुः ॥ श्मश्रु ॥ प्रः शुः ॥ ८२५॥ पर्युः ॥ मस्जीष्यशिभ्यः सुक् ॥ ८२६ ॥ मक्षुः । इक्षुः । अक्षुः ॥ कृषिचमितनिधन्यन्दिसर्जिखर्जिभर्जिलस्जीष्यिभ्य ऊः ॥ ८२९ ॥ कः । चमूः । तनूः । धनः । अन्दः । सर्जूः। खजूः ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy