SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्मयुः । अवयुः ॥ उ: ।। परशुः । आखुः ॥ पराङ्भ्यां शखनिभ्यां डित् ॥ ७४२ ॥ उणादिविवृतिः हरिपीतमितशतविकुकद्भ्यो द्रुवः ॥ ७४५ ॥ डिदुः ॥ हरिः । पीतः । मितद्रुः । शतदुः । विदुः । कुद्रः । कद्रुः ॥ केवयुभुरण्य्वध्ववदयः ॥ ७४६ ॥ डिप्रत्ययान्ता निपात्यन्ते ॥ केवलपूर्वाद्यातेर्ललोपश्च । केवयुः । भूपूर्वाद्यातेर्भुरण चादौ भुरण्युः । अध्वरपूर्वाद्यातेः पूर्वपदान्वलो - पश्च । अध्वर्युः । आदिग्रहणात् चरन् याति चरण्युः ॥ शः सन्वच्च ॥ ७४७ ॥ डिदुः ॥ शिशुः ॥ तनेर्डउः ॥ ७४८ ॥ स च सन्वत् ॥ तितउः ॥ कैशीशमिरमिभ्यः कुः ॥ ७४९ ॥ काकुः । शेकुः । शङ्कुः । रङ्कुः ॥ फलिवल्यमेर्गुः ॥ ७५८ ॥ ( २३५ ) फल्गु । वल्गु । वल्गुः । अङ्गुः ॥ प्रीकैपैनीलेरङ्गुक् ॥ ७६१ ॥ प्रियङ्गुः । कङ्गुः । पङ्गुः । नीलङ्गुः ॥ अव्यर्त्तिगृभ्योऽदुः ॥ ७६२ ॥ अवदुः । अरटुः । गरदुः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy