SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ उणादिविवृतिः (२०३) ६६६६६ तिरीटम् । किरीटम् । कृपीटम् । कम्पीटम् । कृषीटम् ॥ गज़दवभभ्य उट उडश्च ॥ १५३ ॥ गरुटः॥ गरुडः । जरुटः । जरुडः । दरुटः । दरुडः । वरुटः । वरुडः । भरुटः । भरुडः ॥ . वनिकणिकाश्युषिभ्यष्ठः ॥ १६२ ॥ वण्ठः ॥ कण्ठः । काष्ठम् । ओष्ठः॥ पीविशिकुणिपृषिभ्यः कित् ॥ १६३ ॥ पीठम् ॥ विष्टा । कुण्ठः । पृष्ठः ॥ कुषेवी ॥ १६४ ॥ ठः स च वा कित् ॥ कुष्ठम् । कोष्ठः ॥ मृजशकम्यमिरमिरपिभ्योऽठः ॥ १६७ ॥ मरठः ॥ जरठः । शरठः । कमठः । अमठः । रमठः। रपठः॥ पञ्चमात् डः ॥ १६८ ॥ धातोः ॥ षण्डः । बाहुलकात्सत्वाभावः । चण्डः । पण्डः। मण्डः। शण्डः । दण्डः । रण्डः॥ कण्यणिखनिभ्यो णिहा ॥ १६९ ॥ डः ॥ काण्डम् । कण्डः । आण्डः । अण्डः । खाण्डः । खण्डः॥ शमिषणिभ्यां ढः ॥ १७९ ॥ शण्डः ॥ षण्डः । बाहुलकात्सत्वाभावः ॥ घृवीह्वाशुष्युषितृषिकृष्यर्तिभ्यः कित् ॥ १८३ ॥ णः ॥ घृणा। वीणा । हृणः । शुष्णः । उष्णः । तृष्णा । कृष्णः । ऋणम् ॥ स्थाक्षुतोरूच्च ॥ १८५॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy