SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ (२०४) श्रीलाहेमनभाव्याकरणम्. vom णः ॥ स्थूणा । झूणम् । तूणः॥ भणतृणगुणकाकूर्णतीक्ष्णश्लक्ष्णाभीक्ष्णादयः॥१८६॥ एते णान्ता निपात्यन्ते ॥ भृगो भ्रू च । भ्रूणः । तरतेईस्वश्च । तृणम् । गायतेर्गमेणातेर्वा गुभावश्च । गुणः। कृगो वृद्धिः कोऽन्तश्च । कार्णः । तिजेर्दीर्घः सश्च परादिः। तीक्ष्णम् । श्लिषेःसोऽन्तोऽच्चेतः । श्लक्ष्णम् । अभिपूर्वादिषेः किच्च सोऽन्तः । अभीक्ष्णम् । आदिग्रहणादन्येऽपि ॥ कृगपकृपिवृषिभ्यः कित् ॥ १८८ ॥ अणः ॥ किरणः । गिरणः । पुरणः । कृपणः। वृषणः ॥ . धुषिवहेरिच्चोपान्त्यस्य ॥ १८९ ॥ किदणः ॥ धिषणः । धिषणा । विहणः ॥ चिकणकुकणकणकुणत्रवणोल्वणोरणलवणवक्षणादयः ॥ १९०॥ एते किदणान्ता निपात्यन्ते । चिनोतेश्विक च ॥ चिक्कणः । कुकिकगो कोन्तश्च । कुक्कणः । कृकणः । कुके स्वरान्नोऽन्तश्च । कुऋणाः । त्रपेर्वश्च । त्रवणः । वलेवस्योत् वोऽन्तश्च । उल्वणः । अर्तेरुर् च । उरणः । लीयतेः क्लिद्यतेः स्वदतेर्वा लकादेशश्च । लवणम् । वञ्चेः सः परादिर्नलोपाभावश्च । वङ्क्षणः। आदिशब्दाज्ज्योतिरिङ्गणादयः॥ हृबृहिदक्षिभ्यः इणः ॥ १९४॥ द्रविणम् ॥ हरिणः । बर्हिणः । दक्षिणः ॥ ऋद्रुहः कित् ॥ १९५॥ इणः ॥ इरिणम् । द्रुहिणम् ॥ पुतपित्तनिमित्तोतशुक्ततिक्तलिससूरतमुहूर्तादयः॥२०४॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy