SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ (२०२) श्रीलघुहेमप्रभाव्याकरणम्. ६८६ गः ॥ पूगः । मुद्गः ॥ भृवृभ्यां नोऽन्तश्च ॥ ९४ ॥ किद् गः ॥ भृङ्गः । वृङ्गः ॥ शङ्गशाादयः ॥ ९६ ॥ शृणातेर्हस्वो नोऽन्तश्च ॥ शृङ्गम् । वृद्धिः । शाङ्गम् । आदिग्रहणात् हंग् हरणे, हार्गः॥ तडेरागः ॥ ९७॥ तडागम् ॥ पतितमितृपकशल्वादेरङ्गः ॥ ९८ ॥ पतङ्गः ॥ तमङ्गः । तरङ्गः । परङ्गः । करङ्गः। शरङ्गः लवङ्गः । आदिग्रहणादन्येभ्योऽपि ॥ विडिविलिकुरिमृदिपिशिम्यः कित् ॥ १०१ ॥ अङ्गः । विडङ्गः । विलङ्गः । कुरङ्गः । मृदङ्गः । पिशङ्गः ॥ स्थार्तिजनिभ्यो घः ॥ १०९ ॥ स्थाघः ॥ अर्घः । जङ्घा ॥ कूपूसमिणभ्यश्चट दीर्घश्च ॥ ११२ ॥ कूचः ॥ कूची । पूचः । समीचः ॥ दिव्यविश्रुकुकर्विशकिकडिकृपिचपिचमिकम्येधिकर्किमार्कककिखतकस्मृभृवृभ्योऽटः ॥ १४२ ॥ देवटः ॥ अवटः। श्रवटः। कवटः। कर्वटम् । शकटम् । कङ्कटः। कर्पटम् । चपटः । चमटः । कमटः । एघटः । कर्कटः । मर्कटः । ककूखटः । तरटः । करटः । सरटः । भरटः । वरटः॥ तककृपिकम्पिकृषिभ्यः कीटः ॥ १५१ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy