SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ वर्तिका ॥ उणादिविवृतिः वृतेस्तिकः ॥ ७५ ॥ इष्यशिमसिभ्यस्तकक् ॥ ७७ ॥ इष्टका । अष्टका । मस्तकः ॥ शमिमनिभ्यां खः ॥ ८४ ॥ शङ्खः । मङ्खः ।। श्यतेरिच्च वा ॥ ८५ ॥ खः ॥ शिखा । विशिखा । विशिखः । शाखा । विशाखा । विशाखः ॥ पूमुहोः पुन्मूरौ च ॥ ८६ ॥ खः ।। पुङ्खः । मूर्खः । ( २०१) अशेर्डित् ॥ ८७ ॥ खः ॥ खम् । नास्य खमस्ति नखः । शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ॥ महेरुच्चास्य वा ॥ ८९ ॥ खः कित् अन्तलुक् ॥ मुखम् | मखः ॥ मयेधिभ्यामूखेख ॥ ९१ ॥ मयूखः || एधिखः ॥ गम्यमिरम्यजि गद्यदिच्छागडिखडिगमृवृस्वृम्यो गः ॥ ९२ ॥ गङ्गा ॥ अङ्गम् । अङ्गः समुद्रादिः । अंङ्गा जनपदः । रङ्गः । वेगः । गद्गः । अद्गः । छागः । गड्गः । खड्गः । गर्गः । भर्गः । वर्गः । स्वर्गः ॥ प्रमुदिभ्यां कित् ॥ ९३ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy