SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ कदन्तप्रकरणम्. (१९१) प्रजनिष्णुः । अपत्रपिष्णुः॥ उदः पचिपतिपदिमदेः ॥ ५। २ । २९ ॥ शीलादिसदर्थादिष्णुः ॥ उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः ॥ भूजे: ष्णु क् ॥ ५। २। ३०॥ शीलादिसदर्थात् ॥ भूष्णुः । जिष्णुः ॥ स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः ॥ ५। २ । ३१ ॥ शीलादिसदर्थात् ॥ स्थास्नुः । ग्लास्नुः । म्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः ॥ त्रसिधिधृषिक्षिप: क्नुः ॥ ५। २। ३२ ॥ शीलादिसदर्थात् ॥ त्रस्नुः । गृध्नुः । धृष्णुः । विष्णुः ॥ सन्भिक्षाशंसेरुः ॥ ५।२। ३३ ॥ चिकीर्षुः ॥ भिक्षुः । आशंसुः ॥ विन्द्विच्छू ॥ ५। २ । ३४ ॥ विन्दुः ॥ इच्छुः ॥ _ शवन्देरारुः ॥ ५। २ । ३५ ॥ विशरारुः ॥ बन्दारुः । दाधेसिशदसदो रुः ॥५।२। ३६ ॥ दारुः ॥ धारुः । सेरुः । शगुः । सद्रुः ॥ शीशद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः ॥ । ५। २। ३७॥ शीलादिसदर्थात् ॥ शयालुः। श्रद्धालुः । निद्रालुः । तन्द्रालुः । निपातनात्तदो दस्य नः। दयालुः । पतिगृहिस्पृहयोऽदन्ताचौरा
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy